Declension table of ?dāśnvāna

Deva

NeuterSingularDualPlural
Nominativedāśnvānam dāśnvāne dāśnvānāni
Vocativedāśnvāna dāśnvāne dāśnvānāni
Accusativedāśnvānam dāśnvāne dāśnvānāni
Instrumentaldāśnvānena dāśnvānābhyām dāśnvānaiḥ
Dativedāśnvānāya dāśnvānābhyām dāśnvānebhyaḥ
Ablativedāśnvānāt dāśnvānābhyām dāśnvānebhyaḥ
Genitivedāśnvānasya dāśnvānayoḥ dāśnvānānām
Locativedāśnvāne dāśnvānayoḥ dāśnvāneṣu

Compound dāśnvāna -

Adverb -dāśnvānam -dāśnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria