सुबन्तावली ?दात्तामित्रीय

Roma

पुमान्एकद्विबहु
प्रथमादात्तामित्रीयः दात्तामित्रीयौ दात्तामित्रीयाः
सम्बोधनम्दात्तामित्रीय दात्तामित्रीयौ दात्तामित्रीयाः
द्वितीयादात्तामित्रीयम् दात्तामित्रीयौ दात्तामित्रीयान्
तृतीयादात्तामित्रीयेण दात्तामित्रीयाभ्याम् दात्तामित्रीयैः दात्तामित्रीयेभिः
चतुर्थीदात्तामित्रीयाय दात्तामित्रीयाभ्याम् दात्तामित्रीयेभ्यः
पञ्चमीदात्तामित्रीयात् दात्तामित्रीयाभ्याम् दात्तामित्रीयेभ्यः
षष्ठीदात्तामित्रीयस्य दात्तामित्रीययोः दात्तामित्रीयाणाम्
सप्तमीदात्तामित्रीये दात्तामित्रीययोः दात्तामित्रीयेषु

समास दात्तामित्रीय

अव्यय ॰दात्तामित्रीयम् ॰दात्तामित्रीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria