Declension table of ?dāsnuvatī

Deva

FeminineSingularDualPlural
Nominativedāsnuvatī dāsnuvatyau dāsnuvatyaḥ
Vocativedāsnuvati dāsnuvatyau dāsnuvatyaḥ
Accusativedāsnuvatīm dāsnuvatyau dāsnuvatīḥ
Instrumentaldāsnuvatyā dāsnuvatībhyām dāsnuvatībhiḥ
Dativedāsnuvatyai dāsnuvatībhyām dāsnuvatībhyaḥ
Ablativedāsnuvatyāḥ dāsnuvatībhyām dāsnuvatībhyaḥ
Genitivedāsnuvatyāḥ dāsnuvatyoḥ dāsnuvatīnām
Locativedāsnuvatyām dāsnuvatyoḥ dāsnuvatīṣu

Compound dāsnuvati - dāsnuvatī -

Adverb -dāsnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria