Declension table of ?dāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedāsayiṣyantī dāsayiṣyantyau dāsayiṣyantyaḥ
Vocativedāsayiṣyanti dāsayiṣyantyau dāsayiṣyantyaḥ
Accusativedāsayiṣyantīm dāsayiṣyantyau dāsayiṣyantīḥ
Instrumentaldāsayiṣyantyā dāsayiṣyantībhyām dāsayiṣyantībhiḥ
Dativedāsayiṣyantyai dāsayiṣyantībhyām dāsayiṣyantībhyaḥ
Ablativedāsayiṣyantyāḥ dāsayiṣyantībhyām dāsayiṣyantībhyaḥ
Genitivedāsayiṣyantyāḥ dāsayiṣyantyoḥ dāsayiṣyantīnām
Locativedāsayiṣyantyām dāsayiṣyantyoḥ dāsayiṣyantīṣu

Compound dāsayiṣyanti - dāsayiṣyantī -

Adverb -dāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria