सुबन्तावली ?दामोष्णीष्य

Roma

पुमान्एकद्विबहु
प्रथमादामोष्णीष्यः दामोष्णीष्यौ दामोष्णीष्याः
सम्बोधनम्दामोष्णीष्य दामोष्णीष्यौ दामोष्णीष्याः
द्वितीयादामोष्णीष्यम् दामोष्णीष्यौ दामोष्णीष्यान्
तृतीयादामोष्णीष्येण दामोष्णीष्याभ्याम् दामोष्णीष्यैः दामोष्णीष्येभिः
चतुर्थीदामोष्णीष्याय दामोष्णीष्याभ्याम् दामोष्णीष्येभ्यः
पञ्चमीदामोष्णीष्यात् दामोष्णीष्याभ्याम् दामोष्णीष्येभ्यः
षष्ठीदामोष्णीष्यस्य दामोष्णीष्ययोः दामोष्णीष्याणाम्
सप्तमीदामोष्णीष्ये दामोष्णीष्ययोः दामोष्णीष्येषु

समास दामोष्णीष्य

अव्यय ॰दामोष्णीष्यम् ॰दामोष्णीष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria