Declension table of ?dālya

Deva

NeuterSingularDualPlural
Nominativedālyam dālye dālyāni
Vocativedālya dālye dālyāni
Accusativedālyam dālye dālyāni
Instrumentaldālyena dālyābhyām dālyaiḥ
Dativedālyāya dālyābhyām dālyebhyaḥ
Ablativedālyāt dālyābhyām dālyebhyaḥ
Genitivedālyasya dālyayoḥ dālyānām
Locativedālye dālyayoḥ dālyeṣu

Compound dālya -

Adverb -dālyam -dālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria