Declension table of ?daṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativedaṇḍyamānaḥ daṇḍyamānau daṇḍyamānāḥ
Vocativedaṇḍyamāna daṇḍyamānau daṇḍyamānāḥ
Accusativedaṇḍyamānam daṇḍyamānau daṇḍyamānān
Instrumentaldaṇḍyamānena daṇḍyamānābhyām daṇḍyamānaiḥ daṇḍyamānebhiḥ
Dativedaṇḍyamānāya daṇḍyamānābhyām daṇḍyamānebhyaḥ
Ablativedaṇḍyamānāt daṇḍyamānābhyām daṇḍyamānebhyaḥ
Genitivedaṇḍyamānasya daṇḍyamānayoḥ daṇḍyamānānām
Locativedaṇḍyamāne daṇḍyamānayoḥ daṇḍyamāneṣu

Compound daṇḍyamāna -

Adverb -daṇḍyamānam -daṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria