Declension table of ?daṇḍikā

Deva

FeminineSingularDualPlural
Nominativedaṇḍikā daṇḍike daṇḍikāḥ
Vocativedaṇḍike daṇḍike daṇḍikāḥ
Accusativedaṇḍikām daṇḍike daṇḍikāḥ
Instrumentaldaṇḍikayā daṇḍikābhyām daṇḍikābhiḥ
Dativedaṇḍikāyai daṇḍikābhyām daṇḍikābhyaḥ
Ablativedaṇḍikāyāḥ daṇḍikābhyām daṇḍikābhyaḥ
Genitivedaṇḍikāyāḥ daṇḍikayoḥ daṇḍikānām
Locativedaṇḍikāyām daṇḍikayoḥ daṇḍikāsu

Adverb -daṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria