Declension table of ?daṇḍayantī

Deva

FeminineSingularDualPlural
Nominativedaṇḍayantī daṇḍayantyau daṇḍayantyaḥ
Vocativedaṇḍayanti daṇḍayantyau daṇḍayantyaḥ
Accusativedaṇḍayantīm daṇḍayantyau daṇḍayantīḥ
Instrumentaldaṇḍayantyā daṇḍayantībhyām daṇḍayantībhiḥ
Dativedaṇḍayantyai daṇḍayantībhyām daṇḍayantībhyaḥ
Ablativedaṇḍayantyāḥ daṇḍayantībhyām daṇḍayantībhyaḥ
Genitivedaṇḍayantyāḥ daṇḍayantyoḥ daṇḍayantīnām
Locativedaṇḍayantyām daṇḍayantyoḥ daṇḍayantīṣu

Compound daṇḍayanti - daṇḍayantī -

Adverb -daṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria