Declension table of ?daṇḍadhārikā

Deva

FeminineSingularDualPlural
Nominativedaṇḍadhārikā daṇḍadhārike daṇḍadhārikāḥ
Vocativedaṇḍadhārike daṇḍadhārike daṇḍadhārikāḥ
Accusativedaṇḍadhārikām daṇḍadhārike daṇḍadhārikāḥ
Instrumentaldaṇḍadhārikayā daṇḍadhārikābhyām daṇḍadhārikābhiḥ
Dativedaṇḍadhārikāyai daṇḍadhārikābhyām daṇḍadhārikābhyaḥ
Ablativedaṇḍadhārikāyāḥ daṇḍadhārikābhyām daṇḍadhārikābhyaḥ
Genitivedaṇḍadhārikāyāḥ daṇḍadhārikayoḥ daṇḍadhārikāṇām
Locativedaṇḍadhārikāyām daṇḍadhārikayoḥ daṇḍadhārikāsu

Adverb -daṇḍadhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria