सुबन्तावली ?दृश्यादृश्य

Roma

पुमान्एकद्विबहु
प्रथमादृश्यादृश्यः दृश्यादृश्यौ दृश्यादृश्याः
सम्बोधनम्दृश्यादृश्य दृश्यादृश्यौ दृश्यादृश्याः
द्वितीयादृश्यादृश्यम् दृश्यादृश्यौ दृश्यादृश्यान्
तृतीयादृश्यादृश्येन दृश्यादृश्याभ्याम् दृश्यादृश्यैः दृश्यादृश्येभिः
चतुर्थीदृश्यादृश्याय दृश्यादृश्याभ्याम् दृश्यादृश्येभ्यः
पञ्चमीदृश्यादृश्यात् दृश्यादृश्याभ्याम् दृश्यादृश्येभ्यः
षष्ठीदृश्यादृश्यस्य दृश्यादृश्ययोः दृश्यादृश्यानाम्
सप्तमीदृश्यादृश्ये दृश्यादृश्ययोः दृश्यादृश्येषु

समास दृश्यादृश्य

अव्यय ॰दृश्यादृश्यम् ॰दृश्यादृश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria