सुबन्तावली ?दृढहस्त

Roma

पुमान्एकद्विबहु
प्रथमादृढहस्तः दृढहस्तौ दृढहस्ताः
सम्बोधनम्दृढहस्त दृढहस्तौ दृढहस्ताः
द्वितीयादृढहस्तम् दृढहस्तौ दृढहस्तान्
तृतीयादृढहस्तेन दृढहस्ताभ्याम् दृढहस्तैः दृढहस्तेभिः
चतुर्थीदृढहस्ताय दृढहस्ताभ्याम् दृढहस्तेभ्यः
पञ्चमीदृढहस्तात् दृढहस्ताभ्याम् दृढहस्तेभ्यः
षष्ठीदृढहस्तस्य दृढहस्तयोः दृढहस्तानाम्
सप्तमीदृढहस्ते दृढहस्तयोः दृढहस्तेषु

समास दृढहस्त

अव्यय ॰दृढहस्तम् ॰दृढहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria