सुबन्तावली ?दृढधन

Roma

पुमान्एकद्विबहु
प्रथमादृढधनः दृढधनौ दृढधनाः
सम्बोधनम्दृढधन दृढधनौ दृढधनाः
द्वितीयादृढधनम् दृढधनौ दृढधनान्
तृतीयादृढधनेन दृढधनाभ्याम् दृढधनैः दृढधनेभिः
चतुर्थीदृढधनाय दृढधनाभ्याम् दृढधनेभ्यः
पञ्चमीदृढधनात् दृढधनाभ्याम् दृढधनेभ्यः
षष्ठीदृढधनस्य दृढधनयोः दृढधनानाम्
सप्तमीदृढधने दृढधनयोः दृढधनेषु

समास दृढधन

अव्यय ॰दृढधनम् ॰दृढधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria