Declension table of ?cyosayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecyosayiṣyamāṇam cyosayiṣyamāṇe cyosayiṣyamāṇāni
Vocativecyosayiṣyamāṇa cyosayiṣyamāṇe cyosayiṣyamāṇāni
Accusativecyosayiṣyamāṇam cyosayiṣyamāṇe cyosayiṣyamāṇāni
Instrumentalcyosayiṣyamāṇena cyosayiṣyamāṇābhyām cyosayiṣyamāṇaiḥ
Dativecyosayiṣyamāṇāya cyosayiṣyamāṇābhyām cyosayiṣyamāṇebhyaḥ
Ablativecyosayiṣyamāṇāt cyosayiṣyamāṇābhyām cyosayiṣyamāṇebhyaḥ
Genitivecyosayiṣyamāṇasya cyosayiṣyamāṇayoḥ cyosayiṣyamāṇānām
Locativecyosayiṣyamāṇe cyosayiṣyamāṇayoḥ cyosayiṣyamāṇeṣu

Compound cyosayiṣyamāṇa -

Adverb -cyosayiṣyamāṇam -cyosayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria