सुबन्तावली ?च्यवनधर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमाच्यवनधर्मणा च्यवनधर्मणे च्यवनधर्मणाः
सम्बोधनम्च्यवनधर्मणे च्यवनधर्मणे च्यवनधर्मणाः
द्वितीयाच्यवनधर्मणाम् च्यवनधर्मणे च्यवनधर्मणाः
तृतीयाच्यवनधर्मणया च्यवनधर्मणाभ्याम् च्यवनधर्मणाभिः
चतुर्थीच्यवनधर्मणायै च्यवनधर्मणाभ्याम् च्यवनधर्मणाभ्यः
पञ्चमीच्यवनधर्मणायाः च्यवनधर्मणाभ्याम् च्यवनधर्मणाभ्यः
षष्ठीच्यवनधर्मणायाः च्यवनधर्मणयोः च्यवनधर्मणानाम्
सप्तमीच्यवनधर्मणायाम् च्यवनधर्मणयोः च्यवनधर्मणासु

अव्यय ॰च्यवनधर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria