सुबन्तावली ?चूर्णीचिकीर्षु

Roma

पुमान्एकद्विबहु
प्रथमाचूर्णीचिकीर्षुः चूर्णीचिकीर्षू चूर्णीचिकीर्षवः
सम्बोधनम्चूर्णीचिकीर्षो चूर्णीचिकीर्षू चूर्णीचिकीर्षवः
द्वितीयाचूर्णीचिकीर्षुम् चूर्णीचिकीर्षू चूर्णीचिकीर्षून्
तृतीयाचूर्णीचिकीर्षुणा चूर्णीचिकीर्षुभ्याम् चूर्णीचिकीर्षुभिः
चतुर्थीचूर्णीचिकीर्षवे चूर्णीचिकीर्षुभ्याम् चूर्णीचिकीर्षुभ्यः
पञ्चमीचूर्णीचिकीर्षोः चूर्णीचिकीर्षुभ्याम् चूर्णीचिकीर्षुभ्यः
षष्ठीचूर्णीचिकीर्षोः चूर्णीचिकीर्ष्वोः चूर्णीचिकीर्षूणाम्
सप्तमीचूर्णीचिकीर्षौ चूर्णीचिकीर्ष्वोः चूर्णीचिकीर्षुषु

समास चूर्णीचिकीर्षु

अव्यय ॰चूर्णीचिकीर्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria