Declension table of ?cūrṇayiṣyat

Deva

MasculineSingularDualPlural
Nominativecūrṇayiṣyan cūrṇayiṣyantau cūrṇayiṣyantaḥ
Vocativecūrṇayiṣyan cūrṇayiṣyantau cūrṇayiṣyantaḥ
Accusativecūrṇayiṣyantam cūrṇayiṣyantau cūrṇayiṣyataḥ
Instrumentalcūrṇayiṣyatā cūrṇayiṣyadbhyām cūrṇayiṣyadbhiḥ
Dativecūrṇayiṣyate cūrṇayiṣyadbhyām cūrṇayiṣyadbhyaḥ
Ablativecūrṇayiṣyataḥ cūrṇayiṣyadbhyām cūrṇayiṣyadbhyaḥ
Genitivecūrṇayiṣyataḥ cūrṇayiṣyatoḥ cūrṇayiṣyatām
Locativecūrṇayiṣyati cūrṇayiṣyatoḥ cūrṇayiṣyatsu

Compound cūrṇayiṣyat -

Adverb -cūrṇayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria