Declension table of ?cūrṇayamāna

Deva

NeuterSingularDualPlural
Nominativecūrṇayamānam cūrṇayamāne cūrṇayamānāni
Vocativecūrṇayamāna cūrṇayamāne cūrṇayamānāni
Accusativecūrṇayamānam cūrṇayamāne cūrṇayamānāni
Instrumentalcūrṇayamānena cūrṇayamānābhyām cūrṇayamānaiḥ
Dativecūrṇayamānāya cūrṇayamānābhyām cūrṇayamānebhyaḥ
Ablativecūrṇayamānāt cūrṇayamānābhyām cūrṇayamānebhyaḥ
Genitivecūrṇayamānasya cūrṇayamānayoḥ cūrṇayamānānām
Locativecūrṇayamāne cūrṇayamānayoḥ cūrṇayamāneṣu

Compound cūrṇayamāna -

Adverb -cūrṇayamānam -cūrṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria