Declension table of ?cukūrdāna

Deva

MasculineSingularDualPlural
Nominativecukūrdānaḥ cukūrdānau cukūrdānāḥ
Vocativecukūrdāna cukūrdānau cukūrdānāḥ
Accusativecukūrdānam cukūrdānau cukūrdānān
Instrumentalcukūrdānena cukūrdānābhyām cukūrdānaiḥ cukūrdānebhiḥ
Dativecukūrdānāya cukūrdānābhyām cukūrdānebhyaḥ
Ablativecukūrdānāt cukūrdānābhyām cukūrdānebhyaḥ
Genitivecukūrdānasya cukūrdānayoḥ cukūrdānānām
Locativecukūrdāne cukūrdānayoḥ cukūrdāneṣu

Compound cukūrdāna -

Adverb -cukūrdānam -cukūrdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria