Declension table of ?cukūlāna

Deva

NeuterSingularDualPlural
Nominativecukūlānam cukūlāne cukūlānāni
Vocativecukūlāna cukūlāne cukūlānāni
Accusativecukūlānam cukūlāne cukūlānāni
Instrumentalcukūlānena cukūlānābhyām cukūlānaiḥ
Dativecukūlānāya cukūlānābhyām cukūlānebhyaḥ
Ablativecukūlānāt cukūlānābhyām cukūlānebhyaḥ
Genitivecukūlānasya cukūlānayoḥ cukūlānānām
Locativecukūlāne cukūlānayoḥ cukūlāneṣu

Compound cukūlāna -

Adverb -cukūlānam -cukūlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria