Declension table of ?cukṣubhuṣī

Deva

FeminineSingularDualPlural
Nominativecukṣubhuṣī cukṣubhuṣyau cukṣubhuṣyaḥ
Vocativecukṣubhuṣi cukṣubhuṣyau cukṣubhuṣyaḥ
Accusativecukṣubhuṣīm cukṣubhuṣyau cukṣubhuṣīḥ
Instrumentalcukṣubhuṣyā cukṣubhuṣībhyām cukṣubhuṣībhiḥ
Dativecukṣubhuṣyai cukṣubhuṣībhyām cukṣubhuṣībhyaḥ
Ablativecukṣubhuṣyāḥ cukṣubhuṣībhyām cukṣubhuṣībhyaḥ
Genitivecukṣubhuṣyāḥ cukṣubhuṣyoḥ cukṣubhuṣīṇām
Locativecukṣubhuṣyām cukṣubhuṣyoḥ cukṣubhuṣīṣu

Compound cukṣubhuṣi - cukṣubhuṣī -

Adverb -cukṣubhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria