Declension table of ?cucuṭāna

Deva

NeuterSingularDualPlural
Nominativecucuṭānam cucuṭāne cucuṭānāni
Vocativecucuṭāna cucuṭāne cucuṭānāni
Accusativecucuṭānam cucuṭāne cucuṭānāni
Instrumentalcucuṭānena cucuṭānābhyām cucuṭānaiḥ
Dativecucuṭānāya cucuṭānābhyām cucuṭānebhyaḥ
Ablativecucuṭānāt cucuṭānābhyām cucuṭānebhyaḥ
Genitivecucuṭānasya cucuṭānayoḥ cucuṭānānām
Locativecucuṭāne cucuṭānayoḥ cucuṭāneṣu

Compound cucuṭāna -

Adverb -cucuṭānam -cucuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria