Declension table of ?cucuṇḍvas

Deva

NeuterSingularDualPlural
Nominativecucuṇḍvat cucuṇḍuṣī cucuṇḍvāṃsi
Vocativecucuṇḍvat cucuṇḍuṣī cucuṇḍvāṃsi
Accusativecucuṇḍvat cucuṇḍuṣī cucuṇḍvāṃsi
Instrumentalcucuṇḍuṣā cucuṇḍvadbhyām cucuṇḍvadbhiḥ
Dativecucuṇḍuṣe cucuṇḍvadbhyām cucuṇḍvadbhyaḥ
Ablativecucuṇḍuṣaḥ cucuṇḍvadbhyām cucuṇḍvadbhyaḥ
Genitivecucuṇḍuṣaḥ cucuṇḍuṣoḥ cucuṇḍuṣām
Locativecucuṇḍuṣi cucuṇḍuṣoḥ cucuṇḍvatsu

Compound cucuṇḍvat -

Adverb -cucuṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria