Declension table of ?cucuṇḍānā

Deva

FeminineSingularDualPlural
Nominativecucuṇḍānā cucuṇḍāne cucuṇḍānāḥ
Vocativecucuṇḍāne cucuṇḍāne cucuṇḍānāḥ
Accusativecucuṇḍānām cucuṇḍāne cucuṇḍānāḥ
Instrumentalcucuṇḍānayā cucuṇḍānābhyām cucuṇḍānābhiḥ
Dativecucuṇḍānāyai cucuṇḍānābhyām cucuṇḍānābhyaḥ
Ablativecucuṇḍānāyāḥ cucuṇḍānābhyām cucuṇḍānābhyaḥ
Genitivecucuṇḍānāyāḥ cucuṇḍānayoḥ cucuṇḍānānām
Locativecucuṇḍānāyām cucuṇḍānayoḥ cucuṇḍānāsu

Adverb -cucuṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria