Declension table of ?cucchuruṣī

Deva

FeminineSingularDualPlural
Nominativecucchuruṣī cucchuruṣyau cucchuruṣyaḥ
Vocativecucchuruṣi cucchuruṣyau cucchuruṣyaḥ
Accusativecucchuruṣīm cucchuruṣyau cucchuruṣīḥ
Instrumentalcucchuruṣyā cucchuruṣībhyām cucchuruṣībhiḥ
Dativecucchuruṣyai cucchuruṣībhyām cucchuruṣībhyaḥ
Ablativecucchuruṣyāḥ cucchuruṣībhyām cucchuruṣībhyaḥ
Genitivecucchuruṣyāḥ cucchuruṣyoḥ cucchuruṣīṇām
Locativecucchuruṣyām cucchuruṣyoḥ cucchuruṣīṣu

Compound cucchuruṣi - cucchuruṣī -

Adverb -cucchuruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria