Declension table of ?cuṭiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṭiṣyan cuṭiṣyantau cuṭiṣyantaḥ
Vocativecuṭiṣyan cuṭiṣyantau cuṭiṣyantaḥ
Accusativecuṭiṣyantam cuṭiṣyantau cuṭiṣyataḥ
Instrumentalcuṭiṣyatā cuṭiṣyadbhyām cuṭiṣyadbhiḥ
Dativecuṭiṣyate cuṭiṣyadbhyām cuṭiṣyadbhyaḥ
Ablativecuṭiṣyataḥ cuṭiṣyadbhyām cuṭiṣyadbhyaḥ
Genitivecuṭiṣyataḥ cuṭiṣyatoḥ cuṭiṣyatām
Locativecuṭiṣyati cuṭiṣyatoḥ cuṭiṣyatsu

Compound cuṭiṣyat -

Adverb -cuṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria