Declension table of ?cuṭṭita

Deva

MasculineSingularDualPlural
Nominativecuṭṭitaḥ cuṭṭitau cuṭṭitāḥ
Vocativecuṭṭita cuṭṭitau cuṭṭitāḥ
Accusativecuṭṭitam cuṭṭitau cuṭṭitān
Instrumentalcuṭṭitena cuṭṭitābhyām cuṭṭitaiḥ cuṭṭitebhiḥ
Dativecuṭṭitāya cuṭṭitābhyām cuṭṭitebhyaḥ
Ablativecuṭṭitāt cuṭṭitābhyām cuṭṭitebhyaḥ
Genitivecuṭṭitasya cuṭṭitayoḥ cuṭṭitānām
Locativecuṭṭite cuṭṭitayoḥ cuṭṭiteṣu

Compound cuṭṭita -

Adverb -cuṭṭitam -cuṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria