Declension table of ?cuṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativecuṇṭhyamānam cuṇṭhyamāne cuṇṭhyamānāni
Vocativecuṇṭhyamāna cuṇṭhyamāne cuṇṭhyamānāni
Accusativecuṇṭhyamānam cuṇṭhyamāne cuṇṭhyamānāni
Instrumentalcuṇṭhyamānena cuṇṭhyamānābhyām cuṇṭhyamānaiḥ
Dativecuṇṭhyamānāya cuṇṭhyamānābhyām cuṇṭhyamānebhyaḥ
Ablativecuṇṭhyamānāt cuṇṭhyamānābhyām cuṇṭhyamānebhyaḥ
Genitivecuṇṭhyamānasya cuṇṭhyamānayoḥ cuṇṭhyamānānām
Locativecuṇṭhyamāne cuṇṭhyamānayoḥ cuṇṭhyamāneṣu

Compound cuṇṭhyamāna -

Adverb -cuṇṭhyamānam -cuṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria