Declension table of ?cuṇṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuṇṭhayiṣyantī cuṇṭhayiṣyantyau cuṇṭhayiṣyantyaḥ
Vocativecuṇṭhayiṣyanti cuṇṭhayiṣyantyau cuṇṭhayiṣyantyaḥ
Accusativecuṇṭhayiṣyantīm cuṇṭhayiṣyantyau cuṇṭhayiṣyantīḥ
Instrumentalcuṇṭhayiṣyantyā cuṇṭhayiṣyantībhyām cuṇṭhayiṣyantībhiḥ
Dativecuṇṭhayiṣyantyai cuṇṭhayiṣyantībhyām cuṇṭhayiṣyantībhyaḥ
Ablativecuṇṭhayiṣyantyāḥ cuṇṭhayiṣyantībhyām cuṇṭhayiṣyantībhyaḥ
Genitivecuṇṭhayiṣyantyāḥ cuṇṭhayiṣyantyoḥ cuṇṭhayiṣyantīnām
Locativecuṇṭhayiṣyantyām cuṇṭhayiṣyantyoḥ cuṇṭhayiṣyantīṣu

Compound cuṇṭhayiṣyanti - cuṇṭhayiṣyantī -

Adverb -cuṇṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria