Declension table of ?cuṇṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhayiṣyamāṇā cuṇṭhayiṣyamāṇe cuṇṭhayiṣyamāṇāḥ
Vocativecuṇṭhayiṣyamāṇe cuṇṭhayiṣyamāṇe cuṇṭhayiṣyamāṇāḥ
Accusativecuṇṭhayiṣyamāṇām cuṇṭhayiṣyamāṇe cuṇṭhayiṣyamāṇāḥ
Instrumentalcuṇṭhayiṣyamāṇayā cuṇṭhayiṣyamāṇābhyām cuṇṭhayiṣyamāṇābhiḥ
Dativecuṇṭhayiṣyamāṇāyai cuṇṭhayiṣyamāṇābhyām cuṇṭhayiṣyamāṇābhyaḥ
Ablativecuṇṭhayiṣyamāṇāyāḥ cuṇṭhayiṣyamāṇābhyām cuṇṭhayiṣyamāṇābhyaḥ
Genitivecuṇṭhayiṣyamāṇāyāḥ cuṇṭhayiṣyamāṇayoḥ cuṇṭhayiṣyamāṇānām
Locativecuṇṭhayiṣyamāṇāyām cuṇṭhayiṣyamāṇayoḥ cuṇṭhayiṣyamāṇāsu

Adverb -cuṇṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria