Declension table of ?cuṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativecuṇṭhanīyā cuṇṭhanīye cuṇṭhanīyāḥ
Vocativecuṇṭhanīye cuṇṭhanīye cuṇṭhanīyāḥ
Accusativecuṇṭhanīyām cuṇṭhanīye cuṇṭhanīyāḥ
Instrumentalcuṇṭhanīyayā cuṇṭhanīyābhyām cuṇṭhanīyābhiḥ
Dativecuṇṭhanīyāyai cuṇṭhanīyābhyām cuṇṭhanīyābhyaḥ
Ablativecuṇṭhanīyāyāḥ cuṇṭhanīyābhyām cuṇṭhanīyābhyaḥ
Genitivecuṇṭhanīyāyāḥ cuṇṭhanīyayoḥ cuṇṭhanīyānām
Locativecuṇṭhanīyāyām cuṇṭhanīyayoḥ cuṇṭhanīyāsu

Adverb -cuṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria