Declension table of ?cuṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativecuṇḍyamānam cuṇḍyamāne cuṇḍyamānāni
Vocativecuṇḍyamāna cuṇḍyamāne cuṇḍyamānāni
Accusativecuṇḍyamānam cuṇḍyamāne cuṇḍyamānāni
Instrumentalcuṇḍyamānena cuṇḍyamānābhyām cuṇḍyamānaiḥ
Dativecuṇḍyamānāya cuṇḍyamānābhyām cuṇḍyamānebhyaḥ
Ablativecuṇḍyamānāt cuṇḍyamānābhyām cuṇḍyamānebhyaḥ
Genitivecuṇḍyamānasya cuṇḍyamānayoḥ cuṇḍyamānānām
Locativecuṇḍyamāne cuṇḍyamānayoḥ cuṇḍyamāneṣu

Compound cuṇḍyamāna -

Adverb -cuṇḍyamānam -cuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria