Declension table of ?cuṇḍya

Deva

MasculineSingularDualPlural
Nominativecuṇḍyaḥ cuṇḍyau cuṇḍyāḥ
Vocativecuṇḍya cuṇḍyau cuṇḍyāḥ
Accusativecuṇḍyam cuṇḍyau cuṇḍyān
Instrumentalcuṇḍyena cuṇḍyābhyām cuṇḍyaiḥ cuṇḍyebhiḥ
Dativecuṇḍyāya cuṇḍyābhyām cuṇḍyebhyaḥ
Ablativecuṇḍyāt cuṇḍyābhyām cuṇḍyebhyaḥ
Genitivecuṇḍyasya cuṇḍyayoḥ cuṇḍyānām
Locativecuṇḍye cuṇḍyayoḥ cuṇḍyeṣu

Compound cuṇḍya -

Adverb -cuṇḍyam -cuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria