Declension table of ?cuṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṇḍayiṣyan cuṇḍayiṣyantau cuṇḍayiṣyantaḥ
Vocativecuṇḍayiṣyan cuṇḍayiṣyantau cuṇḍayiṣyantaḥ
Accusativecuṇḍayiṣyantam cuṇḍayiṣyantau cuṇḍayiṣyataḥ
Instrumentalcuṇḍayiṣyatā cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhiḥ
Dativecuṇḍayiṣyate cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhyaḥ
Ablativecuṇḍayiṣyataḥ cuṇḍayiṣyadbhyām cuṇḍayiṣyadbhyaḥ
Genitivecuṇḍayiṣyataḥ cuṇḍayiṣyatoḥ cuṇḍayiṣyatām
Locativecuṇḍayiṣyati cuṇḍayiṣyatoḥ cuṇḍayiṣyatsu

Compound cuṇḍayiṣyat -

Adverb -cuṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria