Declension table of ?cuṇḍat

Deva

MasculineSingularDualPlural
Nominativecuṇḍan cuṇḍantau cuṇḍantaḥ
Vocativecuṇḍan cuṇḍantau cuṇḍantaḥ
Accusativecuṇḍantam cuṇḍantau cuṇḍataḥ
Instrumentalcuṇḍatā cuṇḍadbhyām cuṇḍadbhiḥ
Dativecuṇḍate cuṇḍadbhyām cuṇḍadbhyaḥ
Ablativecuṇḍataḥ cuṇḍadbhyām cuṇḍadbhyaḥ
Genitivecuṇḍataḥ cuṇḍatoḥ cuṇḍatām
Locativecuṇḍati cuṇḍatoḥ cuṇḍatsu

Compound cuṇḍat -

Adverb -cuṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria