Declension table of ?cuḍitavyā

Deva

FeminineSingularDualPlural
Nominativecuḍitavyā cuḍitavye cuḍitavyāḥ
Vocativecuḍitavye cuḍitavye cuḍitavyāḥ
Accusativecuḍitavyām cuḍitavye cuḍitavyāḥ
Instrumentalcuḍitavyayā cuḍitavyābhyām cuḍitavyābhiḥ
Dativecuḍitavyāyai cuḍitavyābhyām cuḍitavyābhyaḥ
Ablativecuḍitavyāyāḥ cuḍitavyābhyām cuḍitavyābhyaḥ
Genitivecuḍitavyāyāḥ cuḍitavyayoḥ cuḍitavyānām
Locativecuḍitavyāyām cuḍitavyayoḥ cuḍitavyāsu

Adverb -cuḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria