Declension table of ?cuḍat

Deva

NeuterSingularDualPlural
Nominativecuḍat cuḍantī cuḍatī cuḍanti
Vocativecuḍat cuḍantī cuḍatī cuḍanti
Accusativecuḍat cuḍantī cuḍatī cuḍanti
Instrumentalcuḍatā cuḍadbhyām cuḍadbhiḥ
Dativecuḍate cuḍadbhyām cuḍadbhyaḥ
Ablativecuḍataḥ cuḍadbhyām cuḍadbhyaḥ
Genitivecuḍataḥ cuḍatoḥ cuḍatām
Locativecuḍati cuḍatoḥ cuḍatsu

Adverb -cuḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria