Declension table of ?copiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecopiṣyamāṇam copiṣyamāṇe copiṣyamāṇāni
Vocativecopiṣyamāṇa copiṣyamāṇe copiṣyamāṇāni
Accusativecopiṣyamāṇam copiṣyamāṇe copiṣyamāṇāni
Instrumentalcopiṣyamāṇena copiṣyamāṇābhyām copiṣyamāṇaiḥ
Dativecopiṣyamāṇāya copiṣyamāṇābhyām copiṣyamāṇebhyaḥ
Ablativecopiṣyamāṇāt copiṣyamāṇābhyām copiṣyamāṇebhyaḥ
Genitivecopiṣyamāṇasya copiṣyamāṇayoḥ copiṣyamāṇānām
Locativecopiṣyamāṇe copiṣyamāṇayoḥ copiṣyamāṇeṣu

Compound copiṣyamāṇa -

Adverb -copiṣyamāṇam -copiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria