Declension table of ?coṭitavatī

Deva

FeminineSingularDualPlural
Nominativecoṭitavatī coṭitavatyau coṭitavatyaḥ
Vocativecoṭitavati coṭitavatyau coṭitavatyaḥ
Accusativecoṭitavatīm coṭitavatyau coṭitavatīḥ
Instrumentalcoṭitavatyā coṭitavatībhyām coṭitavatībhiḥ
Dativecoṭitavatyai coṭitavatībhyām coṭitavatībhyaḥ
Ablativecoṭitavatyāḥ coṭitavatībhyām coṭitavatībhyaḥ
Genitivecoṭitavatyāḥ coṭitavatyoḥ coṭitavatīnām
Locativecoṭitavatyām coṭitavatyoḥ coṭitavatīṣu

Compound coṭitavati - coṭitavatī -

Adverb -coṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria