Declension table of ?coṭitavat

Deva

MasculineSingularDualPlural
Nominativecoṭitavān coṭitavantau coṭitavantaḥ
Vocativecoṭitavan coṭitavantau coṭitavantaḥ
Accusativecoṭitavantam coṭitavantau coṭitavataḥ
Instrumentalcoṭitavatā coṭitavadbhyām coṭitavadbhiḥ
Dativecoṭitavate coṭitavadbhyām coṭitavadbhyaḥ
Ablativecoṭitavataḥ coṭitavadbhyām coṭitavadbhyaḥ
Genitivecoṭitavataḥ coṭitavatoḥ coṭitavatām
Locativecoṭitavati coṭitavatoḥ coṭitavatsu

Compound coṭitavat -

Adverb -coṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria