Declension table of ?coṭitā

Deva

FeminineSingularDualPlural
Nominativecoṭitā coṭite coṭitāḥ
Vocativecoṭite coṭite coṭitāḥ
Accusativecoṭitām coṭite coṭitāḥ
Instrumentalcoṭitayā coṭitābhyām coṭitābhiḥ
Dativecoṭitāyai coṭitābhyām coṭitābhyaḥ
Ablativecoṭitāyāḥ coṭitābhyām coṭitābhyaḥ
Genitivecoṭitāyāḥ coṭitayoḥ coṭitānām
Locativecoṭitāyām coṭitayoḥ coṭitāsu

Adverb -coṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria