Declension table of ?coṭita

Deva

MasculineSingularDualPlural
Nominativecoṭitaḥ coṭitau coṭitāḥ
Vocativecoṭita coṭitau coṭitāḥ
Accusativecoṭitam coṭitau coṭitān
Instrumentalcoṭitena coṭitābhyām coṭitaiḥ coṭitebhiḥ
Dativecoṭitāya coṭitābhyām coṭitebhyaḥ
Ablativecoṭitāt coṭitābhyām coṭitebhyaḥ
Genitivecoṭitasya coṭitayoḥ coṭitānām
Locativecoṭite coṭitayoḥ coṭiteṣu

Compound coṭita -

Adverb -coṭitam -coṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria