Declension table of ?coṇiṣyat

Deva

NeuterSingularDualPlural
Nominativecoṇiṣyat coṇiṣyantī coṇiṣyatī coṇiṣyanti
Vocativecoṇiṣyat coṇiṣyantī coṇiṣyatī coṇiṣyanti
Accusativecoṇiṣyat coṇiṣyantī coṇiṣyatī coṇiṣyanti
Instrumentalcoṇiṣyatā coṇiṣyadbhyām coṇiṣyadbhiḥ
Dativecoṇiṣyate coṇiṣyadbhyām coṇiṣyadbhyaḥ
Ablativecoṇiṣyataḥ coṇiṣyadbhyām coṇiṣyadbhyaḥ
Genitivecoṇiṣyataḥ coṇiṣyatoḥ coṇiṣyatām
Locativecoṇiṣyati coṇiṣyatoḥ coṇiṣyatsu

Adverb -coṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria