Declension table of ?coḍanīya

Deva

MasculineSingularDualPlural
Nominativecoḍanīyaḥ coḍanīyau coḍanīyāḥ
Vocativecoḍanīya coḍanīyau coḍanīyāḥ
Accusativecoḍanīyam coḍanīyau coḍanīyān
Instrumentalcoḍanīyena coḍanīyābhyām coḍanīyaiḥ coḍanīyebhiḥ
Dativecoḍanīyāya coḍanīyābhyām coḍanīyebhyaḥ
Ablativecoḍanīyāt coḍanīyābhyām coḍanīyebhyaḥ
Genitivecoḍanīyasya coḍanīyayoḥ coḍanīyānām
Locativecoḍanīye coḍanīyayoḥ coḍanīyeṣu

Compound coḍanīya -

Adverb -coḍanīyam -coḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria