सुबन्तावली ?चित्तविकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तविकारिणी चित्तविकारिण्यौ चित्तविकारिण्यः
सम्बोधनम्चित्तविकारिणि चित्तविकारिण्यौ चित्तविकारिण्यः
द्वितीयाचित्तविकारिणीम् चित्तविकारिण्यौ चित्तविकारिणीः
तृतीयाचित्तविकारिण्या चित्तविकारिणीभ्याम् चित्तविकारिणीभिः
चतुर्थीचित्तविकारिण्यै चित्तविकारिणीभ्याम् चित्तविकारिणीभ्यः
पञ्चमीचित्तविकारिण्याः चित्तविकारिणीभ्याम् चित्तविकारिणीभ्यः
षष्ठीचित्तविकारिण्याः चित्तविकारिण्योः चित्तविकारिणीनाम्
सप्तमीचित्तविकारिण्याम् चित्तविकारिण्योः चित्तविकारिणीषु

समास चित्तविकारिणि चित्तविकारिणी

अव्यय ॰चित्तविकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria