सुबन्तावली ?चित्तप्रसाद

Roma

पुमान्एकद्विबहु
प्रथमाचित्तप्रसादः चित्तप्रसादौ चित्तप्रसादाः
सम्बोधनम्चित्तप्रसाद चित्तप्रसादौ चित्तप्रसादाः
द्वितीयाचित्तप्रसादम् चित्तप्रसादौ चित्तप्रसादान्
तृतीयाचित्तप्रसादेन चित्तप्रसादाभ्याम् चित्तप्रसादैः चित्तप्रसादेभिः
चतुर्थीचित्तप्रसादाय चित्तप्रसादाभ्याम् चित्तप्रसादेभ्यः
पञ्चमीचित्तप्रसादात् चित्तप्रसादाभ्याम् चित्तप्रसादेभ्यः
षष्ठीचित्तप्रसादस्य चित्तप्रसादयोः चित्तप्रसादानाम्
सप्तमीचित्तप्रसादे चित्तप्रसादयोः चित्तप्रसादेषु

समास चित्तप्रसाद

अव्यय ॰चित्तप्रसादम् ॰चित्तप्रसादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria