सुबन्तावली ?चित्तानुवर्तित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाचित्तानुवर्तित्वम् चित्तानुवर्तित्वे चित्तानुवर्तित्वानि
सम्बोधनम्चित्तानुवर्तित्व चित्तानुवर्तित्वे चित्तानुवर्तित्वानि
द्वितीयाचित्तानुवर्तित्वम् चित्तानुवर्तित्वे चित्तानुवर्तित्वानि
तृतीयाचित्तानुवर्तित्वेन चित्तानुवर्तित्वाभ्याम् चित्तानुवर्तित्वैः
चतुर्थीचित्तानुवर्तित्वाय चित्तानुवर्तित्वाभ्याम् चित्तानुवर्तित्वेभ्यः
पञ्चमीचित्तानुवर्तित्वात् चित्तानुवर्तित्वाभ्याम् चित्तानुवर्तित्वेभ्यः
षष्ठीचित्तानुवर्तित्वस्य चित्तानुवर्तित्वयोः चित्तानुवर्तित्वानाम्
सप्तमीचित्तानुवर्तित्वे चित्तानुवर्तित्वयोः चित्तानुवर्तित्वेषु

समास चित्तानुवर्तित्व

अव्यय ॰चित्तानुवर्तित्वम् ॰चित्तानुवर्तित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria