सुबन्तावली ?चित्तानुवृत्तित्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाचित्तानुवृत्तित्वम् चित्तानुवृत्तित्वे चित्तानुवृत्तित्वानि
सम्बोधनम्चित्तानुवृत्तित्व चित्तानुवृत्तित्वे चित्तानुवृत्तित्वानि
द्वितीयाचित्तानुवृत्तित्वम् चित्तानुवृत्तित्वे चित्तानुवृत्तित्वानि
तृतीयाचित्तानुवृत्तित्वेन चित्तानुवृत्तित्वाभ्याम् चित्तानुवृत्तित्वैः
चतुर्थीचित्तानुवृत्तित्वाय चित्तानुवृत्तित्वाभ्याम् चित्तानुवृत्तित्वेभ्यः
पञ्चमीचित्तानुवृत्तित्वात् चित्तानुवृत्तित्वाभ्याम् चित्तानुवृत्तित्वेभ्यः
षष्ठीचित्तानुवृत्तित्वस्य चित्तानुवृत्तित्वयोः चित्तानुवृत्तित्वानाम्
सप्तमीचित्तानुवृत्तित्वे चित्तानुवृत्तित्वयोः चित्तानुवृत्तित्वेषु

समास चित्तानुवृत्तित्व

अव्यय ॰चित्तानुवृत्तित्वम् ॰चित्तानुवृत्तित्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria