सुबन्तावली ?चित्रशाकापूपभक्ष्यविकारक्रिया

Roma

स्त्रीएकद्विबहु
प्रथमाचित्रशाकापूपभक्ष्यविकारक्रिया चित्रशाकापूपभक्ष्यविकारक्रिये चित्रशाकापूपभक्ष्यविकारक्रियाः
सम्बोधनम्चित्रशाकापूपभक्ष्यविकारक्रिये चित्रशाकापूपभक्ष्यविकारक्रिये चित्रशाकापूपभक्ष्यविकारक्रियाः
द्वितीयाचित्रशाकापूपभक्ष्यविकारक्रियाम् चित्रशाकापूपभक्ष्यविकारक्रिये चित्रशाकापूपभक्ष्यविकारक्रियाः
तृतीयाचित्रशाकापूपभक्ष्यविकारक्रियया चित्रशाकापूपभक्ष्यविकारक्रियाभ्याम् चित्रशाकापूपभक्ष्यविकारक्रियाभिः
चतुर्थीचित्रशाकापूपभक्ष्यविकारक्रियायै चित्रशाकापूपभक्ष्यविकारक्रियाभ्याम् चित्रशाकापूपभक्ष्यविकारक्रियाभ्यः
पञ्चमीचित्रशाकापूपभक्ष्यविकारक्रियायाः चित्रशाकापूपभक्ष्यविकारक्रियाभ्याम् चित्रशाकापूपभक्ष्यविकारक्रियाभ्यः
षष्ठीचित्रशाकापूपभक्ष्यविकारक्रियायाः चित्रशाकापूपभक्ष्यविकारक्रिययोः चित्रशाकापूपभक्ष्यविकारक्रियाणाम्
सप्तमीचित्रशाकापूपभक्ष्यविकारक्रियायाम् चित्रशाकापूपभक्ष्यविकारक्रिययोः चित्रशाकापूपभक्ष्यविकारक्रियासु

अव्यय ॰चित्रशाकापूपभक्ष्यविकारक्रियम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria