सुबन्तावली ?चित्रबलगच्छ

Roma

पुमान्एकद्विबहु
प्रथमाचित्रबलगच्छः चित्रबलगच्छौ चित्रबलगच्छाः
सम्बोधनम्चित्रबलगच्छ चित्रबलगच्छौ चित्रबलगच्छाः
द्वितीयाचित्रबलगच्छम् चित्रबलगच्छौ चित्रबलगच्छान्
तृतीयाचित्रबलगच्छेन चित्रबलगच्छाभ्याम् चित्रबलगच्छैः चित्रबलगच्छेभिः
चतुर्थीचित्रबलगच्छाय चित्रबलगच्छाभ्याम् चित्रबलगच्छेभ्यः
पञ्चमीचित्रबलगच्छात् चित्रबलगच्छाभ्याम् चित्रबलगच्छेभ्यः
षष्ठीचित्रबलगच्छस्य चित्रबलगच्छयोः चित्रबलगच्छानाम्
सप्तमीचित्रबलगच्छे चित्रबलगच्छयोः चित्रबलगच्छेषु

समास चित्रबलगच्छ

अव्यय ॰चित्रबलगच्छम् ॰चित्रबलगच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria